E 419-18 (Vīrakuśāvadāna)

Manuscript culture infobox

Filmed in: E 419/18
Title: [Vīrakuśāvadāna]
Dimensions: 32.3 x 10.6 cm x 12 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Avadāna; Bauddha
Date:
Acc No.:
Remarks:

Reel No. E 419-18

Inventory No. 87286

Title Vīrakuśāvadāna

Remarks

Author

Subject Bauddha, Avadāna

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 32.3 x 10.6 cm

Binding Hole(s) none

Folios 12

Lines per Folio 7

Foliation figures in both margins of the verso with marginal title vīra in the left margin and kuśaḥ in the right

Owner/Deliverer P. R. Vajrācārya

Manuscript Features

Excerpts

Beginning

(1) oṃ namaḥ śrīratnatrayāya

athādiśaddharmarājas tam ānandaṃ sa satyakaṃ
nijapūrvakathāṃ smṛtvā smitāna .. munīśvaraḥ

sādhū(!) śṛṇū(!) mahā(2)bhāga kathayāmi kathāṃ nijāṃ
kāmapāśanibaddhābhāṃ(!) bhavacakraparibhramāṃ

purā tathāhaṃ gopārthe vibhramāmi kadā(!) bhuvaḥ(!)
virūpatvā(3)rabhipretaḥ(!) sallakṣaṇasamanvitaḥ

tadyathābhū[t] pūrā(!) rājā sarvarājyādhipaḥ prabhūḥ(!)
subandhū(!) nāma bhūmīndro vārānasyāṃ narādhipaḥ 1

(4) nīti⟨ṃ⟩dharmā'nusāreṇa sarvalokān prabodhayet(!)
samanuśāsya saṃpālya putrān ivābhyanandayat 2

tasya rājño mahindrasya sarva(5)lokādhipā api
dharmānuśāsanaṃ dṛṣṭvā prasedūr(!) anumoditāḥ 3 (fol. 1v1–5)

End

evan tāḥ pramadā[ḥ] sarvā ekonaśatapañcakāḥ
tadau(5)ṣadhīprabhāv⟨y⟩ena garbhinya[[ḥ]] prābhavat(!) tadā

krameṇa pāṃḍuvarṇṇā(ṅg)ā mandasvarā[ḥ] kṛśāṃgikāḥ
pravarddhitastanā āsat(!) krameṇa varddhitoda(6)rāḥ

tata[ḥ] sā mahiṣī devī samaye ⟪pra⟫sūta dārakaṃ
durvarṇṇakṛṣṇameghāṃgaṃ sthūlapādamahodaraṃ

la⟨ṃ⟩mboṣṭhaṃ sthūlamūrddhānaṃ sthūla(7)romaśiroruha[ṃ]
sthūlakaṇṭhaṃ bṛhannādaṃ sthūlajihvaṃ bṛhanmukhaṃ

i(!)dṛkputraṃ durākāraṃ mātālindā samīkṣya sā
hā pāpa- (fol. 12r5–7; fol. 12v is blank.)

Microfilm Details

Reel No. E 419/18

Date of Filming 12-12-1977

Exposures 15

Used Copy digital scan of the microfilm

Type of Film positive

Remarks

Catalogued by MD

Date 04-10-2013