E 419-18 (Vīrakuśāvadāna)
Manuscript culture infobox
Filmed in: E 419/18
Title: [Vīrakuśāvadāna]
Dimensions: 32.3 x 10.6 cm x 12 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Avadāna; Bauddha
Date:
Acc No.:
Remarks:
Reel No. E 419-18
Inventory No. 87286
Title Vīrakuśāvadāna
Remarks
Author
Subject Bauddha, Avadāna
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State incomplete
Size 32.3 x 10.6 cm
Binding Hole(s) none
Folios 12
Lines per Folio 7
Foliation figures in both margins of the verso with marginal title vīra in the left margin and kuśaḥ in the right
Owner/Deliverer P. R. Vajrācārya
Manuscript Features
Excerpts
Beginning
(1) oṃ namaḥ śrīratnatrayāya
athādiśaddharmarājas tam ānandaṃ sa satyakaṃ
nijapūrvakathāṃ smṛtvā smitāna .. munīśvaraḥ
sādhū(!) śṛṇū(!) mahā(2)bhāga kathayāmi kathāṃ nijāṃ
kāmapāśanibaddhābhāṃ(!) bhavacakraparibhramāṃ
purā tathāhaṃ gopārthe vibhramāmi kadā(!) bhuvaḥ(!)
virūpatvā(3)rabhipretaḥ(!) sallakṣaṇasamanvitaḥ
tadyathābhū[t] pūrā(!) rājā sarvarājyādhipaḥ prabhūḥ(!)
subandhū(!) nāma bhūmīndro vārānasyāṃ narādhipaḥ 1
(4) nīti⟨ṃ⟩dharmā'nusāreṇa sarvalokān prabodhayet(!)
samanuśāsya saṃpālya putrān ivābhyanandayat 2
tasya rājño mahindrasya sarva(5)lokādhipā api
dharmānuśāsanaṃ dṛṣṭvā prasedūr(!) anumoditāḥ 3 (fol. 1v1–5)
End
evan tāḥ pramadā[ḥ] sarvā ekonaśatapañcakāḥ
tadau(5)ṣadhīprabhāv⟨y⟩ena garbhinya[[ḥ]] prābhavat(!) tadā
krameṇa pāṃḍuvarṇṇā(ṅg)ā mandasvarā[ḥ] kṛśāṃgikāḥ
pravarddhitastanā āsat(!) krameṇa varddhitoda(6)rāḥ
tata[ḥ] sā mahiṣī devī samaye ⟪pra⟫sūta dārakaṃ
durvarṇṇakṛṣṇameghāṃgaṃ sthūlapādamahodaraṃ
la⟨ṃ⟩mboṣṭhaṃ sthūlamūrddhānaṃ sthūla(7)romaśiroruha[ṃ]
sthūlakaṇṭhaṃ bṛhannādaṃ sthūlajihvaṃ bṛhanmukhaṃ
i(!)dṛkputraṃ durākāraṃ mātālindā samīkṣya sā
hā pāpa- (fol. 12r5–7; fol. 12v is blank.)
Microfilm Details
Reel No. E 419/18
Date of Filming 12-12-1977
Exposures 15
Used Copy digital scan of the microfilm
Type of Film positive
Remarks
Catalogued by MD
Date 04-10-2013